Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

  



೨೧

ಗುಲ್ಫೌ ಚ ಪಾದುಕಾಸಿದ್ಧಃ ಪಾದಪೃಷ್ಠಂ ಸುರೇಶ್ವರಃ

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥



पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 

ಸ್ಕಂಧೌ ದೈತ್ಯರಿಪುಃ ಪಾತು ಬಾಹೂ more info ಅತುಲವಿಕ್ರಮಃ

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।

ವಾಯವ್ಯಾಂ ಮೇ ಕಪಾಲೀ ಚ ನಿತ್ಯಂ ಪಾಯಾತ್ ಸುರೇಶ್ವರಃ

अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ २१॥

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page